Declension table of ?devacchanda

Deva

MasculineSingularDualPlural
Nominativedevacchandaḥ devacchandau devacchandāḥ
Vocativedevacchanda devacchandau devacchandāḥ
Accusativedevacchandam devacchandau devacchandān
Instrumentaldevacchandena devacchandābhyām devacchandaiḥ devacchandebhiḥ
Dativedevacchandāya devacchandābhyām devacchandebhyaḥ
Ablativedevacchandāt devacchandābhyām devacchandebhyaḥ
Genitivedevacchandasya devacchandayoḥ devacchandānām
Locativedevacchande devacchandayoḥ devacchandeṣu

Compound devacchanda -

Adverb -devacchandam -devacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria