Declension table of ?devacaryopaśobhitā

Deva

FeminineSingularDualPlural
Nominativedevacaryopaśobhitā devacaryopaśobhite devacaryopaśobhitāḥ
Vocativedevacaryopaśobhite devacaryopaśobhite devacaryopaśobhitāḥ
Accusativedevacaryopaśobhitām devacaryopaśobhite devacaryopaśobhitāḥ
Instrumentaldevacaryopaśobhitayā devacaryopaśobhitābhyām devacaryopaśobhitābhiḥ
Dativedevacaryopaśobhitāyai devacaryopaśobhitābhyām devacaryopaśobhitābhyaḥ
Ablativedevacaryopaśobhitāyāḥ devacaryopaśobhitābhyām devacaryopaśobhitābhyaḥ
Genitivedevacaryopaśobhitāyāḥ devacaryopaśobhitayoḥ devacaryopaśobhitānām
Locativedevacaryopaśobhitāyām devacaryopaśobhitayoḥ devacaryopaśobhitāsu

Adverb -devacaryopaśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria