Declension table of ?devacaryopaśobhita

Deva

MasculineSingularDualPlural
Nominativedevacaryopaśobhitaḥ devacaryopaśobhitau devacaryopaśobhitāḥ
Vocativedevacaryopaśobhita devacaryopaśobhitau devacaryopaśobhitāḥ
Accusativedevacaryopaśobhitam devacaryopaśobhitau devacaryopaśobhitān
Instrumentaldevacaryopaśobhitena devacaryopaśobhitābhyām devacaryopaśobhitaiḥ devacaryopaśobhitebhiḥ
Dativedevacaryopaśobhitāya devacaryopaśobhitābhyām devacaryopaśobhitebhyaḥ
Ablativedevacaryopaśobhitāt devacaryopaśobhitābhyām devacaryopaśobhitebhyaḥ
Genitivedevacaryopaśobhitasya devacaryopaśobhitayoḥ devacaryopaśobhitānām
Locativedevacaryopaśobhite devacaryopaśobhitayoḥ devacaryopaśobhiteṣu

Compound devacaryopaśobhita -

Adverb -devacaryopaśobhitam -devacaryopaśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria