Declension table of devacarita

Deva

NeuterSingularDualPlural
Nominativedevacaritam devacarite devacaritāni
Vocativedevacarita devacarite devacaritāni
Accusativedevacaritam devacarite devacaritāni
Instrumentaldevacaritena devacaritābhyām devacaritaiḥ
Dativedevacaritāya devacaritābhyām devacaritebhyaḥ
Ablativedevacaritāt devacaritābhyām devacaritebhyaḥ
Genitivedevacaritasya devacaritayoḥ devacaritānām
Locativedevacarite devacaritayoḥ devacariteṣu

Compound devacarita -

Adverb -devacaritam -devacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria