Declension table of ?devacakra

Deva

NeuterSingularDualPlural
Nominativedevacakram devacakre devacakrāṇi
Vocativedevacakra devacakre devacakrāṇi
Accusativedevacakram devacakre devacakrāṇi
Instrumentaldevacakreṇa devacakrābhyām devacakraiḥ
Dativedevacakrāya devacakrābhyām devacakrebhyaḥ
Ablativedevacakrāt devacakrābhyām devacakrebhyaḥ
Genitivedevacakrasya devacakrayoḥ devacakrāṇām
Locativedevacakre devacakrayoḥ devacakreṣu

Compound devacakra -

Adverb -devacakram -devacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria