Declension table of ?devabrahman

Deva

MasculineSingularDualPlural
Nominativedevabrahmā devabrahmāṇau devabrahmāṇaḥ
Vocativedevabrahman devabrahmāṇau devabrahmāṇaḥ
Accusativedevabrahmāṇam devabrahmāṇau devabrahmaṇaḥ
Instrumentaldevabrahmaṇā devabrahmabhyām devabrahmabhiḥ
Dativedevabrahmaṇe devabrahmabhyām devabrahmabhyaḥ
Ablativedevabrahmaṇaḥ devabrahmabhyām devabrahmabhyaḥ
Genitivedevabrahmaṇaḥ devabrahmaṇoḥ devabrahmaṇām
Locativedevabrahmaṇi devabrahmaṇoḥ devabrahmasu

Compound devabrahma -

Adverb -devabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria