Declension table of ?devabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativedevabrāhmaṇaḥ devabrāhmaṇau devabrāhmaṇāḥ
Vocativedevabrāhmaṇa devabrāhmaṇau devabrāhmaṇāḥ
Accusativedevabrāhmaṇam devabrāhmaṇau devabrāhmaṇān
Instrumentaldevabrāhmaṇena devabrāhmaṇābhyām devabrāhmaṇaiḥ devabrāhmaṇebhiḥ
Dativedevabrāhmaṇāya devabrāhmaṇābhyām devabrāhmaṇebhyaḥ
Ablativedevabrāhmaṇāt devabrāhmaṇābhyām devabrāhmaṇebhyaḥ
Genitivedevabrāhmaṇasya devabrāhmaṇayoḥ devabrāhmaṇānām
Locativedevabrāhmaṇe devabrāhmaṇayoḥ devabrāhmaṇeṣu

Compound devabrāhmaṇa -

Adverb -devabrāhmaṇam -devabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria