Declension table of ?devabodhi

Deva

MasculineSingularDualPlural
Nominativedevabodhiḥ devabodhī devabodhayaḥ
Vocativedevabodhe devabodhī devabodhayaḥ
Accusativedevabodhim devabodhī devabodhīn
Instrumentaldevabodhinā devabodhibhyām devabodhibhiḥ
Dativedevabodhaye devabodhibhyām devabodhibhyaḥ
Ablativedevabodheḥ devabodhibhyām devabodhibhyaḥ
Genitivedevabodheḥ devabodhyoḥ devabodhīnām
Locativedevabodhau devabodhyoḥ devabodhiṣu

Compound devabodhi -

Adverb -devabodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria