Declension table of devabodha

Deva

MasculineSingularDualPlural
Nominativedevabodhaḥ devabodhau devabodhāḥ
Vocativedevabodha devabodhau devabodhāḥ
Accusativedevabodham devabodhau devabodhān
Instrumentaldevabodhena devabodhābhyām devabodhaiḥ devabodhebhiḥ
Dativedevabodhāya devabodhābhyām devabodhebhyaḥ
Ablativedevabodhāt devabodhābhyām devabodhebhyaḥ
Genitivedevabodhasya devabodhayoḥ devabodhānām
Locativedevabodhe devabodhayoḥ devabodheṣu

Compound devabodha -

Adverb -devabodham -devabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria