Declension table of ?devabhūyaṅgatā

Deva

FeminineSingularDualPlural
Nominativedevabhūyaṅgatā devabhūyaṅgate devabhūyaṅgatāḥ
Vocativedevabhūyaṅgate devabhūyaṅgate devabhūyaṅgatāḥ
Accusativedevabhūyaṅgatām devabhūyaṅgate devabhūyaṅgatāḥ
Instrumentaldevabhūyaṅgatayā devabhūyaṅgatābhyām devabhūyaṅgatābhiḥ
Dativedevabhūyaṅgatāyai devabhūyaṅgatābhyām devabhūyaṅgatābhyaḥ
Ablativedevabhūyaṅgatāyāḥ devabhūyaṅgatābhyām devabhūyaṅgatābhyaḥ
Genitivedevabhūyaṅgatāyāḥ devabhūyaṅgatayoḥ devabhūyaṅgatānām
Locativedevabhūyaṅgatāyām devabhūyaṅgatayoḥ devabhūyaṅgatāsu

Adverb -devabhūyaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria