Declension table of ?devabhūyaṅgata

Deva

MasculineSingularDualPlural
Nominativedevabhūyaṅgataḥ devabhūyaṅgatau devabhūyaṅgatāḥ
Vocativedevabhūyaṅgata devabhūyaṅgatau devabhūyaṅgatāḥ
Accusativedevabhūyaṅgatam devabhūyaṅgatau devabhūyaṅgatān
Instrumentaldevabhūyaṅgatena devabhūyaṅgatābhyām devabhūyaṅgataiḥ devabhūyaṅgatebhiḥ
Dativedevabhūyaṅgatāya devabhūyaṅgatābhyām devabhūyaṅgatebhyaḥ
Ablativedevabhūyaṅgatāt devabhūyaṅgatābhyām devabhūyaṅgatebhyaḥ
Genitivedevabhūyaṅgatasya devabhūyaṅgatayoḥ devabhūyaṅgatānām
Locativedevabhūyaṅgate devabhūyaṅgatayoḥ devabhūyaṅgateṣu

Compound devabhūyaṅgata -

Adverb -devabhūyaṅgatam -devabhūyaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria