Declension table of ?devabhūya

Deva

NeuterSingularDualPlural
Nominativedevabhūyam devabhūye devabhūyāni
Vocativedevabhūya devabhūye devabhūyāni
Accusativedevabhūyam devabhūye devabhūyāni
Instrumentaldevabhūyena devabhūyābhyām devabhūyaiḥ
Dativedevabhūyāya devabhūyābhyām devabhūyebhyaḥ
Ablativedevabhūyāt devabhūyābhyām devabhūyebhyaḥ
Genitivedevabhūyasya devabhūyayoḥ devabhūyānām
Locativedevabhūye devabhūyayoḥ devabhūyeṣu

Compound devabhūya -

Adverb -devabhūyam -devabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria