Declension table of ?devabhūti

Deva

FeminineSingularDualPlural
Nominativedevabhūtiḥ devabhūtī devabhūtayaḥ
Vocativedevabhūte devabhūtī devabhūtayaḥ
Accusativedevabhūtim devabhūtī devabhūtīḥ
Instrumentaldevabhūtyā devabhūtibhyām devabhūtibhiḥ
Dativedevabhūtyai devabhūtaye devabhūtibhyām devabhūtibhyaḥ
Ablativedevabhūtyāḥ devabhūteḥ devabhūtibhyām devabhūtibhyaḥ
Genitivedevabhūtyāḥ devabhūteḥ devabhūtyoḥ devabhūtīnām
Locativedevabhūtyām devabhūtau devabhūtyoḥ devabhūtiṣu

Compound devabhūti -

Adverb -devabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria