Declension table of ?devabhūta

Deva

NeuterSingularDualPlural
Nominativedevabhūtam devabhūte devabhūtāni
Vocativedevabhūta devabhūte devabhūtāni
Accusativedevabhūtam devabhūte devabhūtāni
Instrumentaldevabhūtena devabhūtābhyām devabhūtaiḥ
Dativedevabhūtāya devabhūtābhyām devabhūtebhyaḥ
Ablativedevabhūtāt devabhūtābhyām devabhūtebhyaḥ
Genitivedevabhūtasya devabhūtayoḥ devabhūtānām
Locativedevabhūte devabhūtayoḥ devabhūteṣu

Compound devabhūta -

Adverb -devabhūtam -devabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria