Declension table of ?devabhūta

Deva

MasculineSingularDualPlural
Nominativedevabhūtaḥ devabhūtau devabhūtāḥ
Vocativedevabhūta devabhūtau devabhūtāḥ
Accusativedevabhūtam devabhūtau devabhūtān
Instrumentaldevabhūtena devabhūtābhyām devabhūtaiḥ
Dativedevabhūtāya devabhūtābhyām devabhūtebhyaḥ
Ablativedevabhūtāt devabhūtābhyām devabhūtebhyaḥ
Genitivedevabhūtasya devabhūtayoḥ devabhūtānām
Locativedevabhūte devabhūtayoḥ devabhūteṣu

Compound devabhūta -

Adverb -devabhūtam -devabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria