Declension table of ?devabhūmi

Deva

MasculineSingularDualPlural
Nominativedevabhūmiḥ devabhūmī devabhūmayaḥ
Vocativedevabhūme devabhūmī devabhūmayaḥ
Accusativedevabhūmim devabhūmī devabhūmīn
Instrumentaldevabhūminā devabhūmibhyām devabhūmibhiḥ
Dativedevabhūmaye devabhūmibhyām devabhūmibhyaḥ
Ablativedevabhūmeḥ devabhūmibhyām devabhūmibhyaḥ
Genitivedevabhūmeḥ devabhūmyoḥ devabhūmīnām
Locativedevabhūmau devabhūmyoḥ devabhūmiṣu

Compound devabhūmi -

Adverb -devabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria