Declension table of ?devabhū

Deva

MasculineSingularDualPlural
Nominativedevabhūḥ devabhuvau devabhuvaḥ
Vocativedevabhūḥ devabhu devabhuvau devabhuvaḥ
Accusativedevabhuvam devabhuvau devabhuvaḥ
Instrumentaldevabhuvā devabhūbhyām devabhūbhiḥ
Dativedevabhuvai devabhuve devabhūbhyām devabhūbhyaḥ
Ablativedevabhuvāḥ devabhuvaḥ devabhūbhyām devabhūbhyaḥ
Genitivedevabhuvāḥ devabhuvaḥ devabhuvoḥ devabhūnām devabhuvām
Locativedevabhuvi devabhuvām devabhuvoḥ devabhūṣu

Compound devabhū -

Adverb -devabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria