Declension table of ?devabhojya

Deva

NeuterSingularDualPlural
Nominativedevabhojyam devabhojye devabhojyāni
Vocativedevabhojya devabhojye devabhojyāni
Accusativedevabhojyam devabhojye devabhojyāni
Instrumentaldevabhojyena devabhojyābhyām devabhojyaiḥ
Dativedevabhojyāya devabhojyābhyām devabhojyebhyaḥ
Ablativedevabhojyāt devabhojyābhyām devabhojyebhyaḥ
Genitivedevabhojyasya devabhojyayoḥ devabhojyānām
Locativedevabhojye devabhojyayoḥ devabhojyeṣu

Compound devabhojya -

Adverb -devabhojyam -devabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria