Declension table of ?devabhoga

Deva

MasculineSingularDualPlural
Nominativedevabhogaḥ devabhogau devabhogāḥ
Vocativedevabhoga devabhogau devabhogāḥ
Accusativedevabhogam devabhogau devabhogān
Instrumentaldevabhogena devabhogābhyām devabhogaiḥ devabhogebhiḥ
Dativedevabhogāya devabhogābhyām devabhogebhyaḥ
Ablativedevabhogāt devabhogābhyām devabhogebhyaḥ
Genitivedevabhogasya devabhogayoḥ devabhogānām
Locativedevabhoge devabhogayoḥ devabhogeṣu

Compound devabhoga -

Adverb -devabhogam -devabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria