Declension table of ?devabhīti

Deva

FeminineSingularDualPlural
Nominativedevabhītiḥ devabhītī devabhītayaḥ
Vocativedevabhīte devabhītī devabhītayaḥ
Accusativedevabhītim devabhītī devabhītīḥ
Instrumentaldevabhītyā devabhītibhyām devabhītibhiḥ
Dativedevabhītyai devabhītaye devabhītibhyām devabhītibhyaḥ
Ablativedevabhītyāḥ devabhīteḥ devabhītibhyām devabhītibhyaḥ
Genitivedevabhītyāḥ devabhīteḥ devabhītyoḥ devabhītīnām
Locativedevabhītyām devabhītau devabhītyoḥ devabhītiṣu

Compound devabhīti -

Adverb -devabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria