Declension table of ?devabhavana

Deva

NeuterSingularDualPlural
Nominativedevabhavanam devabhavane devabhavanāni
Vocativedevabhavana devabhavane devabhavanāni
Accusativedevabhavanam devabhavane devabhavanāni
Instrumentaldevabhavanena devabhavanābhyām devabhavanaiḥ
Dativedevabhavanāya devabhavanābhyām devabhavanebhyaḥ
Ablativedevabhavanāt devabhavanābhyām devabhavanebhyaḥ
Genitivedevabhavanasya devabhavanayoḥ devabhavanānām
Locativedevabhavane devabhavanayoḥ devabhavaneṣu

Compound devabhavana -

Adverb -devabhavanam -devabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria