Declension table of ?devabhakta

Deva

MasculineSingularDualPlural
Nominativedevabhaktaḥ devabhaktau devabhaktāḥ
Vocativedevabhakta devabhaktau devabhaktāḥ
Accusativedevabhaktam devabhaktau devabhaktān
Instrumentaldevabhaktena devabhaktābhyām devabhaktaiḥ
Dativedevabhaktāya devabhaktābhyām devabhaktebhyaḥ
Ablativedevabhaktāt devabhaktābhyām devabhaktebhyaḥ
Genitivedevabhaktasya devabhaktayoḥ devabhaktānām
Locativedevabhakte devabhaktayoḥ devabhakteṣu

Compound devabhakta -

Adverb -devabhaktam -devabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria