Declension table of ?devabhadra

Deva

MasculineSingularDualPlural
Nominativedevabhadraḥ devabhadrau devabhadrāḥ
Vocativedevabhadra devabhadrau devabhadrāḥ
Accusativedevabhadram devabhadrau devabhadrān
Instrumentaldevabhadreṇa devabhadrābhyām devabhadraiḥ devabhadrebhiḥ
Dativedevabhadrāya devabhadrābhyām devabhadrebhyaḥ
Ablativedevabhadrāt devabhadrābhyām devabhadrebhyaḥ
Genitivedevabhadrasya devabhadrayoḥ devabhadrāṇām
Locativedevabhadre devabhadrayoḥ devabhadreṣu

Compound devabhadra -

Adverb -devabhadram -devabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria