Declension table of ?devabalā

Deva

FeminineSingularDualPlural
Nominativedevabalā devabale devabalāḥ
Vocativedevabale devabale devabalāḥ
Accusativedevabalām devabale devabalāḥ
Instrumentaldevabalayā devabalābhyām devabalābhiḥ
Dativedevabalāyai devabalābhyām devabalābhyaḥ
Ablativedevabalāyāḥ devabalābhyām devabalābhyaḥ
Genitivedevabalāyāḥ devabalayoḥ devabalānām
Locativedevabalāyām devabalayoḥ devabalāsu

Adverb -devabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria