Declension table of ?devabāhu

Deva

MasculineSingularDualPlural
Nominativedevabāhuḥ devabāhū devabāhavaḥ
Vocativedevabāho devabāhū devabāhavaḥ
Accusativedevabāhum devabāhū devabāhūn
Instrumentaldevabāhunā devabāhubhyām devabāhubhiḥ
Dativedevabāhave devabāhubhyām devabāhubhyaḥ
Ablativedevabāhoḥ devabāhubhyām devabāhubhyaḥ
Genitivedevabāhoḥ devabāhvoḥ devabāhūnām
Locativedevabāhau devabāhvoḥ devabāhuṣu

Compound devabāhu -

Adverb -devabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria