Declension table of ?devāśva

Deva

MasculineSingularDualPlural
Nominativedevāśvaḥ devāśvau devāśvāḥ
Vocativedevāśva devāśvau devāśvāḥ
Accusativedevāśvam devāśvau devāśvān
Instrumentaldevāśvena devāśvābhyām devāśvaiḥ
Dativedevāśvāya devāśvābhyām devāśvebhyaḥ
Ablativedevāśvāt devāśvābhyām devāśvebhyaḥ
Genitivedevāśvasya devāśvayoḥ devāśvānām
Locativedevāśve devāśvayoḥ devāśveṣu

Compound devāśva -

Adverb -devāśvam -devāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria