Declension table of ?devāyuṣa

Deva

NeuterSingularDualPlural
Nominativedevāyuṣam devāyuṣe devāyuṣāṇi
Vocativedevāyuṣa devāyuṣe devāyuṣāṇi
Accusativedevāyuṣam devāyuṣe devāyuṣāṇi
Instrumentaldevāyuṣeṇa devāyuṣābhyām devāyuṣaiḥ
Dativedevāyuṣāya devāyuṣābhyām devāyuṣebhyaḥ
Ablativedevāyuṣāt devāyuṣābhyām devāyuṣebhyaḥ
Genitivedevāyuṣasya devāyuṣayoḥ devāyuṣāṇām
Locativedevāyuṣe devāyuṣayoḥ devāyuṣeṣu

Compound devāyuṣa -

Adverb -devāyuṣam -devāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria