Declension table of ?devāyu

Deva

FeminineSingularDualPlural
Nominativedevāyuḥ devāyū devāyavaḥ
Vocativedevāyo devāyū devāyavaḥ
Accusativedevāyum devāyū devāyūḥ
Instrumentaldevāyvā devāyubhyām devāyubhiḥ
Dativedevāyvai devāyave devāyubhyām devāyubhyaḥ
Ablativedevāyvāḥ devāyoḥ devāyubhyām devāyubhyaḥ
Genitivedevāyvāḥ devāyoḥ devāyvoḥ devāyūnām
Locativedevāyvām devāyau devāyvoḥ devāyuṣu

Compound devāyu -

Adverb -devāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria