Declension table of ?devāyatana

Deva

NeuterSingularDualPlural
Nominativedevāyatanam devāyatane devāyatanāni
Vocativedevāyatana devāyatane devāyatanāni
Accusativedevāyatanam devāyatane devāyatanāni
Instrumentaldevāyatanena devāyatanābhyām devāyatanaiḥ
Dativedevāyatanāya devāyatanābhyām devāyatanebhyaḥ
Ablativedevāyatanāt devāyatanābhyām devāyatanebhyaḥ
Genitivedevāyatanasya devāyatanayoḥ devāyatanānām
Locativedevāyatane devāyatanayoḥ devāyataneṣu

Compound devāyatana -

Adverb -devāyatanam -devāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria