Declension table of ?devāvatāra

Deva

MasculineSingularDualPlural
Nominativedevāvatāraḥ devāvatārau devāvatārāḥ
Vocativedevāvatāra devāvatārau devāvatārāḥ
Accusativedevāvatāram devāvatārau devāvatārān
Instrumentaldevāvatāreṇa devāvatārābhyām devāvatāraiḥ devāvatārebhiḥ
Dativedevāvatārāya devāvatārābhyām devāvatārebhyaḥ
Ablativedevāvatārāt devāvatārābhyām devāvatārebhyaḥ
Genitivedevāvatārasya devāvatārayoḥ devāvatārāṇām
Locativedevāvatāre devāvatārayoḥ devāvatāreṣu

Compound devāvatāra -

Adverb -devāvatāram -devāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria