Declension table of ?devāvāsa

Deva

MasculineSingularDualPlural
Nominativedevāvāsaḥ devāvāsau devāvāsāḥ
Vocativedevāvāsa devāvāsau devāvāsāḥ
Accusativedevāvāsam devāvāsau devāvāsān
Instrumentaldevāvāsena devāvāsābhyām devāvāsaiḥ devāvāsebhiḥ
Dativedevāvāsāya devāvāsābhyām devāvāsebhyaḥ
Ablativedevāvāsāt devāvāsābhyām devāvāsebhyaḥ
Genitivedevāvāsasya devāvāsayoḥ devāvāsānām
Locativedevāvāse devāvāsayoḥ devāvāseṣu

Compound devāvāsa -

Adverb -devāvāsam -devāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria