Declension table of ?devāvṛdhā

Deva

FeminineSingularDualPlural
Nominativedevāvṛdhā devāvṛdhe devāvṛdhāḥ
Vocativedevāvṛdhe devāvṛdhe devāvṛdhāḥ
Accusativedevāvṛdhām devāvṛdhe devāvṛdhāḥ
Instrumentaldevāvṛdhayā devāvṛdhābhyām devāvṛdhābhiḥ
Dativedevāvṛdhāyai devāvṛdhābhyām devāvṛdhābhyaḥ
Ablativedevāvṛdhāyāḥ devāvṛdhābhyām devāvṛdhābhyaḥ
Genitivedevāvṛdhāyāḥ devāvṛdhayoḥ devāvṛdhānām
Locativedevāvṛdhāyām devāvṛdhayoḥ devāvṛdhāsu

Adverb -devāvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria