Declension table of ?devāvṛdha

Deva

MasculineSingularDualPlural
Nominativedevāvṛdhaḥ devāvṛdhau devāvṛdhāḥ
Vocativedevāvṛdha devāvṛdhau devāvṛdhāḥ
Accusativedevāvṛdham devāvṛdhau devāvṛdhān
Instrumentaldevāvṛdhena devāvṛdhābhyām devāvṛdhaiḥ
Dativedevāvṛdhāya devāvṛdhābhyām devāvṛdhebhyaḥ
Ablativedevāvṛdhāt devāvṛdhābhyām devāvṛdhebhyaḥ
Genitivedevāvṛdhasya devāvṛdhayoḥ devāvṛdhānām
Locativedevāvṛdhe devāvṛdhayoḥ devāvṛdheṣu

Compound devāvṛdha -

Adverb -devāvṛdham -devāvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria