Declension table of ?devāvṛdh

Deva

MasculineSingularDualPlural
Nominativedevāvṛt devāvṛdhau devāvṛdhaḥ
Vocativedevāvṛt devāvṛdhau devāvṛdhaḥ
Accusativedevāvṛdham devāvṛdhau devāvṛdhaḥ
Instrumentaldevāvṛdhā devāvṛdbhyām devāvṛdbhiḥ
Dativedevāvṛdhe devāvṛdbhyām devāvṛdbhyaḥ
Ablativedevāvṛdhaḥ devāvṛdbhyām devāvṛdbhyaḥ
Genitivedevāvṛdhaḥ devāvṛdhoḥ devāvṛdhām
Locativedevāvṛdhi devāvṛdhoḥ devāvṛtsu

Compound devāvṛt -

Adverb -devāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria