Declension table of ?devātmaśakti

Deva

FeminineSingularDualPlural
Nominativedevātmaśaktiḥ devātmaśaktī devātmaśaktayaḥ
Vocativedevātmaśakte devātmaśaktī devātmaśaktayaḥ
Accusativedevātmaśaktim devātmaśaktī devātmaśaktīḥ
Instrumentaldevātmaśaktyā devātmaśaktibhyām devātmaśaktibhiḥ
Dativedevātmaśaktyai devātmaśaktaye devātmaśaktibhyām devātmaśaktibhyaḥ
Ablativedevātmaśaktyāḥ devātmaśakteḥ devātmaśaktibhyām devātmaśaktibhyaḥ
Genitivedevātmaśaktyāḥ devātmaśakteḥ devātmaśaktyoḥ devātmaśaktīnām
Locativedevātmaśaktyām devātmaśaktau devātmaśaktyoḥ devātmaśaktiṣu

Compound devātmaśakti -

Adverb -devātmaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria