Declension table of ?devātmanā

Deva

FeminineSingularDualPlural
Nominativedevātmanā devātmane devātmanāḥ
Vocativedevātmane devātmane devātmanāḥ
Accusativedevātmanām devātmane devātmanāḥ
Instrumentaldevātmanayā devātmanābhyām devātmanābhiḥ
Dativedevātmanāyai devātmanābhyām devātmanābhyaḥ
Ablativedevātmanāyāḥ devātmanābhyām devātmanābhyaḥ
Genitivedevātmanāyāḥ devātmanayoḥ devātmanānām
Locativedevātmanāyām devātmanayoḥ devātmanāsu

Adverb -devātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria