Declension table of ?devātman

Deva

MasculineSingularDualPlural
Nominativedevātmā devātmānau devātmānaḥ
Vocativedevātman devātmānau devātmānaḥ
Accusativedevātmānam devātmānau devātmanaḥ
Instrumentaldevātmanā devātmabhyām devātmabhiḥ
Dativedevātmane devātmabhyām devātmabhyaḥ
Ablativedevātmanaḥ devātmabhyām devātmabhyaḥ
Genitivedevātmanaḥ devātmanoḥ devātmanām
Locativedevātmani devātmanoḥ devātmasu

Compound devātma -

Adverb -devātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria