Declension table of ?devāsureśvara

Deva

MasculineSingularDualPlural
Nominativedevāsureśvaraḥ devāsureśvarau devāsureśvarāḥ
Vocativedevāsureśvara devāsureśvarau devāsureśvarāḥ
Accusativedevāsureśvaram devāsureśvarau devāsureśvarān
Instrumentaldevāsureśvareṇa devāsureśvarābhyām devāsureśvaraiḥ
Dativedevāsureśvarāya devāsureśvarābhyām devāsureśvarebhyaḥ
Ablativedevāsureśvarāt devāsureśvarābhyām devāsureśvarebhyaḥ
Genitivedevāsureśvarasya devāsureśvarayoḥ devāsureśvarāṇām
Locativedevāsureśvare devāsureśvarayoḥ devāsureśvareṣu

Compound devāsureśvara -

Adverb -devāsureśvaram -devāsureśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria