Declension table of ?devāsuravinirmātṛ

Deva

MasculineSingularDualPlural
Nominativedevāsuravinirmātā devāsuravinirmātārau devāsuravinirmātāraḥ
Vocativedevāsuravinirmātaḥ devāsuravinirmātārau devāsuravinirmātāraḥ
Accusativedevāsuravinirmātāram devāsuravinirmātārau devāsuravinirmātṝn
Instrumentaldevāsuravinirmātrā devāsuravinirmātṛbhyām devāsuravinirmātṛbhiḥ
Dativedevāsuravinirmātre devāsuravinirmātṛbhyām devāsuravinirmātṛbhyaḥ
Ablativedevāsuravinirmātuḥ devāsuravinirmātṛbhyām devāsuravinirmātṛbhyaḥ
Genitivedevāsuravinirmātuḥ devāsuravinirmātroḥ devāsuravinirmātṝṇām
Locativedevāsuravinirmātari devāsuravinirmātroḥ devāsuravinirmātṛṣu

Compound devāsuravinirmātṛ -

Adverb -devāsuravinirmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria