Declension table of ?devāsurapati

Deva

MasculineSingularDualPlural
Nominativedevāsurapatiḥ devāsurapatī devāsurapatayaḥ
Vocativedevāsurapate devāsurapatī devāsurapatayaḥ
Accusativedevāsurapatim devāsurapatī devāsurapatīn
Instrumentaldevāsurapatinā devāsurapatibhyām devāsurapatibhiḥ
Dativedevāsurapataye devāsurapatibhyām devāsurapatibhyaḥ
Ablativedevāsurapateḥ devāsurapatibhyām devāsurapatibhyaḥ
Genitivedevāsurapateḥ devāsurapatyoḥ devāsurapatīnām
Locativedevāsurapatau devāsurapatyoḥ devāsurapatiṣu

Compound devāsurapati -

Adverb -devāsurapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria