Declension table of ?devāsuramaheśvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devāsuramaheśvaraḥ | devāsuramaheśvarau | devāsuramaheśvarāḥ |
Vocative | devāsuramaheśvara | devāsuramaheśvarau | devāsuramaheśvarāḥ |
Accusative | devāsuramaheśvaram | devāsuramaheśvarau | devāsuramaheśvarān |
Instrumental | devāsuramaheśvareṇa | devāsuramaheśvarābhyām | devāsuramaheśvaraiḥ |
Dative | devāsuramaheśvarāya | devāsuramaheśvarābhyām | devāsuramaheśvarebhyaḥ |
Ablative | devāsuramaheśvarāt | devāsuramaheśvarābhyām | devāsuramaheśvarebhyaḥ |
Genitive | devāsuramaheśvarasya | devāsuramaheśvarayoḥ | devāsuramaheśvarāṇām |
Locative | devāsuramaheśvare | devāsuramaheśvarayoḥ | devāsuramaheśvareṣu |