Declension table of ?devāsuramaheśvara

Deva

MasculineSingularDualPlural
Nominativedevāsuramaheśvaraḥ devāsuramaheśvarau devāsuramaheśvarāḥ
Vocativedevāsuramaheśvara devāsuramaheśvarau devāsuramaheśvarāḥ
Accusativedevāsuramaheśvaram devāsuramaheśvarau devāsuramaheśvarān
Instrumentaldevāsuramaheśvareṇa devāsuramaheśvarābhyām devāsuramaheśvaraiḥ devāsuramaheśvarebhiḥ
Dativedevāsuramaheśvarāya devāsuramaheśvarābhyām devāsuramaheśvarebhyaḥ
Ablativedevāsuramaheśvarāt devāsuramaheśvarābhyām devāsuramaheśvarebhyaḥ
Genitivedevāsuramaheśvarasya devāsuramaheśvarayoḥ devāsuramaheśvarāṇām
Locativedevāsuramaheśvare devāsuramaheśvarayoḥ devāsuramaheśvareṣu

Compound devāsuramaheśvara -

Adverb -devāsuramaheśvaram -devāsuramaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria