Declension table of ?devāsuramahāśraya

Deva

MasculineSingularDualPlural
Nominativedevāsuramahāśrayaḥ devāsuramahāśrayau devāsuramahāśrayāḥ
Vocativedevāsuramahāśraya devāsuramahāśrayau devāsuramahāśrayāḥ
Accusativedevāsuramahāśrayam devāsuramahāśrayau devāsuramahāśrayān
Instrumentaldevāsuramahāśrayeṇa devāsuramahāśrayābhyām devāsuramahāśrayaiḥ devāsuramahāśrayebhiḥ
Dativedevāsuramahāśrayāya devāsuramahāśrayābhyām devāsuramahāśrayebhyaḥ
Ablativedevāsuramahāśrayāt devāsuramahāśrayābhyām devāsuramahāśrayebhyaḥ
Genitivedevāsuramahāśrayasya devāsuramahāśrayayoḥ devāsuramahāśrayāṇām
Locativedevāsuramahāśraye devāsuramahāśrayayoḥ devāsuramahāśrayeṣu

Compound devāsuramahāśraya -

Adverb -devāsuramahāśrayam -devāsuramahāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria