Declension table of ?devāsuramahāmātra

Deva

MasculineSingularDualPlural
Nominativedevāsuramahāmātraḥ devāsuramahāmātrau devāsuramahāmātrāḥ
Vocativedevāsuramahāmātra devāsuramahāmātrau devāsuramahāmātrāḥ
Accusativedevāsuramahāmātram devāsuramahāmātrau devāsuramahāmātrān
Instrumentaldevāsuramahāmātreṇa devāsuramahāmātrābhyām devāsuramahāmātraiḥ devāsuramahāmātrebhiḥ
Dativedevāsuramahāmātrāya devāsuramahāmātrābhyām devāsuramahāmātrebhyaḥ
Ablativedevāsuramahāmātrāt devāsuramahāmātrābhyām devāsuramahāmātrebhyaḥ
Genitivedevāsuramahāmātrasya devāsuramahāmātrayoḥ devāsuramahāmātrāṇām
Locativedevāsuramahāmātre devāsuramahāmātrayoḥ devāsuramahāmātreṣu

Compound devāsuramahāmātra -

Adverb -devāsuramahāmātram -devāsuramahāmātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria