Declension table of ?devāsuraguru

Deva

MasculineSingularDualPlural
Nominativedevāsuraguruḥ devāsuragurū devāsuraguravaḥ
Vocativedevāsuraguro devāsuragurū devāsuraguravaḥ
Accusativedevāsuragurum devāsuragurū devāsuragurūn
Instrumentaldevāsuraguruṇā devāsuragurubhyām devāsuragurubhiḥ
Dativedevāsuragurave devāsuragurubhyām devāsuragurubhyaḥ
Ablativedevāsuraguroḥ devāsuragurubhyām devāsuragurubhyaḥ
Genitivedevāsuraguroḥ devāsuragurvoḥ devāsuragurūṇām
Locativedevāsuragurau devāsuragurvoḥ devāsuraguruṣu

Compound devāsuraguru -

Adverb -devāsuraguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria