Declension table of ?devāsuragaṇādhyakṣa

Deva

MasculineSingularDualPlural
Nominativedevāsuragaṇādhyakṣaḥ devāsuragaṇādhyakṣau devāsuragaṇādhyakṣāḥ
Vocativedevāsuragaṇādhyakṣa devāsuragaṇādhyakṣau devāsuragaṇādhyakṣāḥ
Accusativedevāsuragaṇādhyakṣam devāsuragaṇādhyakṣau devāsuragaṇādhyakṣān
Instrumentaldevāsuragaṇādhyakṣeṇa devāsuragaṇādhyakṣābhyām devāsuragaṇādhyakṣaiḥ devāsuragaṇādhyakṣebhiḥ
Dativedevāsuragaṇādhyakṣāya devāsuragaṇādhyakṣābhyām devāsuragaṇādhyakṣebhyaḥ
Ablativedevāsuragaṇādhyakṣāt devāsuragaṇādhyakṣābhyām devāsuragaṇādhyakṣebhyaḥ
Genitivedevāsuragaṇādhyakṣasya devāsuragaṇādhyakṣayoḥ devāsuragaṇādhyakṣāṇām
Locativedevāsuragaṇādhyakṣe devāsuragaṇādhyakṣayoḥ devāsuragaṇādhyakṣeṣu

Compound devāsuragaṇādhyakṣa -

Adverb -devāsuragaṇādhyakṣam -devāsuragaṇādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria