Declension table of ?devāsurā

Deva

FeminineSingularDualPlural
Nominativedevāsurā devāsure devāsurāḥ
Vocativedevāsure devāsure devāsurāḥ
Accusativedevāsurām devāsure devāsurāḥ
Instrumentaldevāsurayā devāsurābhyām devāsurābhiḥ
Dativedevāsurāyai devāsurābhyām devāsurābhyaḥ
Ablativedevāsurāyāḥ devāsurābhyām devāsurābhyaḥ
Genitivedevāsurāyāḥ devāsurayoḥ devāsurāṇām
Locativedevāsurāyām devāsurayoḥ devāsurāsu

Adverb -devāsuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria