Declension table of ?devāsura

Deva

NeuterSingularDualPlural
Nominativedevāsuram devāsure devāsurāṇi
Vocativedevāsura devāsure devāsurāṇi
Accusativedevāsuram devāsure devāsurāṇi
Instrumentaldevāsureṇa devāsurābhyām devāsuraiḥ
Dativedevāsurāya devāsurābhyām devāsurebhyaḥ
Ablativedevāsurāt devāsurābhyām devāsurebhyaḥ
Genitivedevāsurasya devāsurayoḥ devāsurāṇām
Locativedevāsure devāsurayoḥ devāsureṣu

Compound devāsura -

Adverb -devāsuram -devāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria