Declension table of ?devāsura

Deva

MasculineSingularDualPlural
Nominativedevāsuraḥ devāsurau devāsurāḥ
Vocativedevāsura devāsurau devāsurāḥ
Accusativedevāsuram devāsurau devāsurān
Instrumentaldevāsureṇa devāsurābhyām devāsuraiḥ
Dativedevāsurāya devāsurābhyām devāsurebhyaḥ
Ablativedevāsurāt devāsurābhyām devāsurebhyaḥ
Genitivedevāsurasya devāsurayoḥ devāsurāṇām
Locativedevāsure devāsurayoḥ devāsureṣu

Compound devāsura -

Adverb -devāsuram -devāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria