Declension table of ?devāripa

Deva

MasculineSingularDualPlural
Nominativedevāripaḥ devāripau devāripāḥ
Vocativedevāripa devāripau devāripāḥ
Accusativedevāripam devāripau devāripān
Instrumentaldevāripeṇa devāripābhyām devāripaiḥ devāripebhiḥ
Dativedevāripāya devāripābhyām devāripebhyaḥ
Ablativedevāripāt devāripābhyām devāripebhyaḥ
Genitivedevāripasya devāripayoḥ devāripāṇām
Locativedevāripe devāripayoḥ devāripeṣu

Compound devāripa -

Adverb -devāripam -devāripāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria