Declension table of ?devārhaṇa

Deva

MasculineSingularDualPlural
Nominativedevārhaṇaḥ devārhaṇau devārhaṇāḥ
Vocativedevārhaṇa devārhaṇau devārhaṇāḥ
Accusativedevārhaṇam devārhaṇau devārhaṇān
Instrumentaldevārhaṇena devārhaṇābhyām devārhaṇaiḥ
Dativedevārhaṇāya devārhaṇābhyām devārhaṇebhyaḥ
Ablativedevārhaṇāt devārhaṇābhyām devārhaṇebhyaḥ
Genitivedevārhaṇasya devārhaṇayoḥ devārhaṇānām
Locativedevārhaṇe devārhaṇayoḥ devārhaṇeṣu

Compound devārhaṇa -

Adverb -devārhaṇam -devārhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria